Declension table of ?bubhodhiṣya

Deva

MasculineSingularDualPlural
Nominativebubhodhiṣyaḥ bubhodhiṣyau bubhodhiṣyāḥ
Vocativebubhodhiṣya bubhodhiṣyau bubhodhiṣyāḥ
Accusativebubhodhiṣyam bubhodhiṣyau bubhodhiṣyān
Instrumentalbubhodhiṣyeṇa bubhodhiṣyābhyām bubhodhiṣyaiḥ bubhodhiṣyebhiḥ
Dativebubhodhiṣyāya bubhodhiṣyābhyām bubhodhiṣyebhyaḥ
Ablativebubhodhiṣyāt bubhodhiṣyābhyām bubhodhiṣyebhyaḥ
Genitivebubhodhiṣyasya bubhodhiṣyayoḥ bubhodhiṣyāṇām
Locativebubhodhiṣye bubhodhiṣyayoḥ bubhodhiṣyeṣu

Compound bubhodhiṣya -

Adverb -bubhodhiṣyam -bubhodhiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria