सुबन्तावली ?ब्रह्मशुम्भिता

Roma

स्त्रीएकद्विबहु
प्रथमाब्रह्मशुम्भिता ब्रह्मशुम्भिते ब्रह्मशुम्भिताः
सम्बोधनम्ब्रह्मशुम्भिते ब्रह्मशुम्भिते ब्रह्मशुम्भिताः
द्वितीयाब्रह्मशुम्भिताम् ब्रह्मशुम्भिते ब्रह्मशुम्भिताः
तृतीयाब्रह्मशुम्भितया ब्रह्मशुम्भिताभ्याम् ब्रह्मशुम्भिताभिः
चतुर्थीब्रह्मशुम्भितायै ब्रह्मशुम्भिताभ्याम् ब्रह्मशुम्भिताभ्यः
पञ्चमीब्रह्मशुम्भितायाः ब्रह्मशुम्भिताभ्याम् ब्रह्मशुम्भिताभ्यः
षष्ठीब्रह्मशुम्भितायाः ब्रह्मशुम्भितयोः ब्रह्मशुम्भितानाम्
सप्तमीब्रह्मशुम्भितायाम् ब्रह्मशुम्भितयोः ब्रह्मशुम्भितासु

अव्यय ॰ब्रह्मशुम्भितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria