सुबन्तावली ?ब्रह्मशुम्भित

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मशुम्भितः ब्रह्मशुम्भितौ ब्रह्मशुम्भिताः
सम्बोधनम्ब्रह्मशुम्भित ब्रह्मशुम्भितौ ब्रह्मशुम्भिताः
द्वितीयाब्रह्मशुम्भितम् ब्रह्मशुम्भितौ ब्रह्मशुम्भितान्
तृतीयाब्रह्मशुम्भितेन ब्रह्मशुम्भिताभ्याम् ब्रह्मशुम्भितैः ब्रह्मशुम्भितेभिः
चतुर्थीब्रह्मशुम्भिताय ब्रह्मशुम्भिताभ्याम् ब्रह्मशुम्भितेभ्यः
पञ्चमीब्रह्मशुम्भितात् ब्रह्मशुम्भिताभ्याम् ब्रह्मशुम्भितेभ्यः
षष्ठीब्रह्मशुम्भितस्य ब्रह्मशुम्भितयोः ब्रह्मशुम्भितानाम्
सप्तमीब्रह्मशुम्भिते ब्रह्मशुम्भितयोः ब्रह्मशुम्भितेषु

समास ब्रह्मशुम्भित

अव्यय ॰ब्रह्मशुम्भितम् ॰ब्रह्मशुम्भितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria