सुबन्तावली ?ब्रह्मसूत्रप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मसूत्रप्रदीपः ब्रह्मसूत्रप्रदीपौ ब्रह्मसूत्रप्रदीपाः
सम्बोधनम्ब्रह्मसूत्रप्रदीप ब्रह्मसूत्रप्रदीपौ ब्रह्मसूत्रप्रदीपाः
द्वितीयाब्रह्मसूत्रप्रदीपम् ब्रह्मसूत्रप्रदीपौ ब्रह्मसूत्रप्रदीपान्
तृतीयाब्रह्मसूत्रप्रदीपेन ब्रह्मसूत्रप्रदीपाभ्याम् ब्रह्मसूत्रप्रदीपैः ब्रह्मसूत्रप्रदीपेभिः
चतुर्थीब्रह्मसूत्रप्रदीपाय ब्रह्मसूत्रप्रदीपाभ्याम् ब्रह्मसूत्रप्रदीपेभ्यः
पञ्चमीब्रह्मसूत्रप्रदीपात् ब्रह्मसूत्रप्रदीपाभ्याम् ब्रह्मसूत्रप्रदीपेभ्यः
षष्ठीब्रह्मसूत्रप्रदीपस्य ब्रह्मसूत्रप्रदीपयोः ब्रह्मसूत्रप्रदीपानाम्
सप्तमीब्रह्मसूत्रप्रदीपे ब्रह्मसूत्रप्रदीपयोः ब्रह्मसूत्रप्रदीपेषु

समास ब्रह्मसूत्रप्रदीप

अव्यय ॰ब्रह्मसूत्रप्रदीपम् ॰ब्रह्मसूत्रप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria