सुबन्तावली ?ब्रह्मसूत्राद्वैतवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाब्रह्मसूत्राद्वैतवृत्तिः ब्रह्मसूत्राद्वैतवृत्ती ब्रह्मसूत्राद्वैतवृत्तयः
सम्बोधनम्ब्रह्मसूत्राद्वैतवृत्ते ब्रह्मसूत्राद्वैतवृत्ती ब्रह्मसूत्राद्वैतवृत्तयः
द्वितीयाब्रह्मसूत्राद्वैतवृत्तिम् ब्रह्मसूत्राद्वैतवृत्ती ब्रह्मसूत्राद्वैतवृत्तीः
तृतीयाब्रह्मसूत्राद्वैतवृत्त्या ब्रह्मसूत्राद्वैतवृत्तिभ्याम् ब्रह्मसूत्राद्वैतवृत्तिभिः
चतुर्थीब्रह्मसूत्राद्वैतवृत्त्यै ब्रह्मसूत्राद्वैतवृत्तये ब्रह्मसूत्राद्वैतवृत्तिभ्याम् ब्रह्मसूत्राद्वैतवृत्तिभ्यः
पञ्चमीब्रह्मसूत्राद्वैतवृत्त्याः ब्रह्मसूत्राद्वैतवृत्तेः ब्रह्मसूत्राद्वैतवृत्तिभ्याम् ब्रह्मसूत्राद्वैतवृत्तिभ्यः
षष्ठीब्रह्मसूत्राद्वैतवृत्त्याः ब्रह्मसूत्राद्वैतवृत्तेः ब्रह्मसूत्राद्वैतवृत्त्योः ब्रह्मसूत्राद्वैतवृत्तीनाम्
सप्तमीब्रह्मसूत्राद्वैतवृत्त्याम् ब्रह्मसूत्राद्वैतवृत्तौ ब्रह्मसूत्राद्वैतवृत्त्योः ब्रह्मसूत्राद्वैतवृत्तिषु

समास ब्रह्मसूत्राद्वैतवृत्ति

अव्यय ॰ब्रह्मसूत्राद्वैतवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria