सुबन्तावली ?ब्रह्मर्षिदेश

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मर्षिदेशः ब्रह्मर्षिदेशौ ब्रह्मर्षिदेशाः
सम्बोधनम्ब्रह्मर्षिदेश ब्रह्मर्षिदेशौ ब्रह्मर्षिदेशाः
द्वितीयाब्रह्मर्षिदेशम् ब्रह्मर्षिदेशौ ब्रह्मर्षिदेशान्
तृतीयाब्रह्मर्षिदेशेन ब्रह्मर्षिदेशाभ्याम् ब्रह्मर्षिदेशैः ब्रह्मर्षिदेशेभिः
चतुर्थीब्रह्मर्षिदेशाय ब्रह्मर्षिदेशाभ्याम् ब्रह्मर्षिदेशेभ्यः
पञ्चमीब्रह्मर्षिदेशात् ब्रह्मर्षिदेशाभ्याम् ब्रह्मर्षिदेशेभ्यः
षष्ठीब्रह्मर्षिदेशस्य ब्रह्मर्षिदेशयोः ब्रह्मर्षिदेशानाम्
सप्तमीब्रह्मर्षिदेशे ब्रह्मर्षिदेशयोः ब्रह्मर्षिदेशेषु

समास ब्रह्मर्षिदेश

अव्यय ॰ब्रह्मर्षिदेशम् ॰ब्रह्मर्षिदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria