सुबन्तावली ?ब्रह्मग्राहिन्

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मग्राही ब्रह्मग्राहिणौ ब्रह्मग्राहिणः
सम्बोधनम्ब्रह्मग्राहिन् ब्रह्मग्राहिणौ ब्रह्मग्राहिणः
द्वितीयाब्रह्मग्राहिणम् ब्रह्मग्राहिणौ ब्रह्मग्राहिणः
तृतीयाब्रह्मग्राहिणा ब्रह्मग्राहिभ्याम् ब्रह्मग्राहिभिः
चतुर्थीब्रह्मग्राहिणे ब्रह्मग्राहिभ्याम् ब्रह्मग्राहिभ्यः
पञ्चमीब्रह्मग्राहिणः ब्रह्मग्राहिभ्याम् ब्रह्मग्राहिभ्यः
षष्ठीब्रह्मग्राहिणः ब्रह्मग्राहिणोः ब्रह्मग्राहिणाम्
सप्तमीब्रह्मग्राहिणि ब्रह्मग्राहिणोः ब्रह्मग्राहिषु

समास ब्रह्मग्राहि

अव्यय ॰ब्रह्मग्राहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria