सुबन्तावली ?ब्रह्मण्यतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मण्यतीर्थः ब्रह्मण्यतीर्थौ ब्रह्मण्यतीर्थाः
सम्बोधनम्ब्रह्मण्यतीर्थ ब्रह्मण्यतीर्थौ ब्रह्मण्यतीर्थाः
द्वितीयाब्रह्मण्यतीर्थम् ब्रह्मण्यतीर्थौ ब्रह्मण्यतीर्थान्
तृतीयाब्रह्मण्यतीर्थेन ब्रह्मण्यतीर्थाभ्याम् ब्रह्मण्यतीर्थैः ब्रह्मण्यतीर्थेभिः
चतुर्थीब्रह्मण्यतीर्थाय ब्रह्मण्यतीर्थाभ्याम् ब्रह्मण्यतीर्थेभ्यः
पञ्चमीब्रह्मण्यतीर्थात् ब्रह्मण्यतीर्थाभ्याम् ब्रह्मण्यतीर्थेभ्यः
षष्ठीब्रह्मण्यतीर्थस्य ब्रह्मण्यतीर्थयोः ब्रह्मण्यतीर्थानाम्
सप्तमीब्रह्मण्यतीर्थे ब्रह्मण्यतीर्थयोः ब्रह्मण्यतीर्थेषु

समास ब्रह्मण्यतीर्थ

अव्यय ॰ब्रह्मण्यतीर्थम् ॰ब्रह्मण्यतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria