सुबन्तावली ?ब्राह्मगुप्तीय

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मगुप्तीयः ब्राह्मगुप्तीयौ ब्राह्मगुप्तीयाः
सम्बोधनम्ब्राह्मगुप्तीय ब्राह्मगुप्तीयौ ब्राह्मगुप्तीयाः
द्वितीयाब्राह्मगुप्तीयम् ब्राह्मगुप्तीयौ ब्राह्मगुप्तीयान्
तृतीयाब्राह्मगुप्तीयेन ब्राह्मगुप्तीयाभ्याम् ब्राह्मगुप्तीयैः ब्राह्मगुप्तीयेभिः
चतुर्थीब्राह्मगुप्तीयाय ब्राह्मगुप्तीयाभ्याम् ब्राह्मगुप्तीयेभ्यः
पञ्चमीब्राह्मगुप्तीयात् ब्राह्मगुप्तीयाभ्याम् ब्राह्मगुप्तीयेभ्यः
षष्ठीब्राह्मगुप्तीयस्य ब्राह्मगुप्तीययोः ब्राह्मगुप्तीयानाम्
सप्तमीब्राह्मगुप्तीये ब्राह्मगुप्तीययोः ब्राह्मगुप्तीयेषु

समास ब्राह्मगुप्तीय

अव्यय ॰ब्राह्मगुप्तीयम् ॰ब्राह्मगुप्तीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria