सुबन्तावली ?ब्राह्मणस्वर

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणस्वरः ब्राह्मणस्वरौ ब्राह्मणस्वराः
सम्बोधनम्ब्राह्मणस्वर ब्राह्मणस्वरौ ब्राह्मणस्वराः
द्वितीयाब्राह्मणस्वरम् ब्राह्मणस्वरौ ब्राह्मणस्वरान्
तृतीयाब्राह्मणस्वरेण ब्राह्मणस्वराभ्याम् ब्राह्मणस्वरैः ब्राह्मणस्वरेभिः
चतुर्थीब्राह्मणस्वराय ब्राह्मणस्वराभ्याम् ब्राह्मणस्वरेभ्यः
पञ्चमीब्राह्मणस्वरात् ब्राह्मणस्वराभ्याम् ब्राह्मणस्वरेभ्यः
षष्ठीब्राह्मणस्वरस्य ब्राह्मणस्वरयोः ब्राह्मणस्वराणाम्
सप्तमीब्राह्मणस्वरे ब्राह्मणस्वरयोः ब्राह्मणस्वरेषु

समास ब्राह्मणस्वर

अव्यय ॰ब्राह्मणस्वरम् ॰ब्राह्मणस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria