सुबन्तावली ?ब्राह्मणसव

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणसवः ब्राह्मणसवौ ब्राह्मणसवाः
सम्बोधनम्ब्राह्मणसव ब्राह्मणसवौ ब्राह्मणसवाः
द्वितीयाब्राह्मणसवम् ब्राह्मणसवौ ब्राह्मणसवान्
तृतीयाब्राह्मणसवेन ब्राह्मणसवाभ्याम् ब्राह्मणसवैः ब्राह्मणसवेभिः
चतुर्थीब्राह्मणसवाय ब्राह्मणसवाभ्याम् ब्राह्मणसवेभ्यः
पञ्चमीब्राह्मणसवात् ब्राह्मणसवाभ्याम् ब्राह्मणसवेभ्यः
षष्ठीब्राह्मणसवस्य ब्राह्मणसवयोः ब्राह्मणसवानाम्
सप्तमीब्राह्मणसवे ब्राह्मणसवयोः ब्राह्मणसवेषु

समास ब्राह्मणसव

अव्यय ॰ब्राह्मणसवम् ॰ब्राह्मणसवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria