सुबन्तावली ?ब्राह्मणपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणपद्धतिः ब्राह्मणपद्धती ब्राह्मणपद्धतयः
सम्बोधनम्ब्राह्मणपद्धते ब्राह्मणपद्धती ब्राह्मणपद्धतयः
द्वितीयाब्राह्मणपद्धतिम् ब्राह्मणपद्धती ब्राह्मणपद्धतीः
तृतीयाब्राह्मणपद्धत्या ब्राह्मणपद्धतिभ्याम् ब्राह्मणपद्धतिभिः
चतुर्थीब्राह्मणपद्धत्यै ब्राह्मणपद्धतये ब्राह्मणपद्धतिभ्याम् ब्राह्मणपद्धतिभ्यः
पञ्चमीब्राह्मणपद्धत्याः ब्राह्मणपद्धतेः ब्राह्मणपद्धतिभ्याम् ब्राह्मणपद्धतिभ्यः
षष्ठीब्राह्मणपद्धत्याः ब्राह्मणपद्धतेः ब्राह्मणपद्धत्योः ब्राह्मणपद्धतीनाम्
सप्तमीब्राह्मणपद्धत्याम् ब्राह्मणपद्धतौ ब्राह्मणपद्धत्योः ब्राह्मणपद्धतिषु

समास ब्राह्मणपद्धति

अव्यय ॰ब्राह्मणपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria