Declension table of ?brāhmaṇakā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇakā brāhmaṇake brāhmaṇakāḥ
Vocativebrāhmaṇake brāhmaṇake brāhmaṇakāḥ
Accusativebrāhmaṇakām brāhmaṇake brāhmaṇakāḥ
Instrumentalbrāhmaṇakayā brāhmaṇakābhyām brāhmaṇakābhiḥ
Dativebrāhmaṇakāyai brāhmaṇakābhyām brāhmaṇakābhyaḥ
Ablativebrāhmaṇakāyāḥ brāhmaṇakābhyām brāhmaṇakābhyaḥ
Genitivebrāhmaṇakāyāḥ brāhmaṇakayoḥ brāhmaṇakānām
Locativebrāhmaṇakāyām brāhmaṇakayoḥ brāhmaṇakāsu

Adverb -brāhmaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria