सुबन्तावली ?ब्राह्मणावेक्षा

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणावेक्षा ब्राह्मणावेक्षे ब्राह्मणावेक्षाः
सम्बोधनम्ब्राह्मणावेक्षे ब्राह्मणावेक्षे ब्राह्मणावेक्षाः
द्वितीयाब्राह्मणावेक्षाम् ब्राह्मणावेक्षे ब्राह्मणावेक्षाः
तृतीयाब्राह्मणावेक्षया ब्राह्मणावेक्षाभ्याम् ब्राह्मणावेक्षाभिः
चतुर्थीब्राह्मणावेक्षायै ब्राह्मणावेक्षाभ्याम् ब्राह्मणावेक्षाभ्यः
पञ्चमीब्राह्मणावेक्षायाः ब्राह्मणावेक्षाभ्याम् ब्राह्मणावेक्षाभ्यः
षष्ठीब्राह्मणावेक्षायाः ब्राह्मणावेक्षयोः ब्राह्मणावेक्षाणाम्
सप्तमीब्राह्मणावेक्षायाम् ब्राह्मणावेक्षयोः ब्राह्मणावेक्षासु

अव्यय ॰ब्राह्मणावेक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria