सुबन्तावली ?ब्राह्मणाच्छंस्या

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणाच्छंस्या ब्राह्मणाच्छंस्ये ब्राह्मणाच्छंस्याः
सम्बोधनम्ब्राह्मणाच्छंस्ये ब्राह्मणाच्छंस्ये ब्राह्मणाच्छंस्याः
द्वितीयाब्राह्मणाच्छंस्याम् ब्राह्मणाच्छंस्ये ब्राह्मणाच्छंस्याः
तृतीयाब्राह्मणाच्छंस्यया ब्राह्मणाच्छंस्याभ्याम् ब्राह्मणाच्छंस्याभिः
चतुर्थीब्राह्मणाच्छंस्यायै ब्राह्मणाच्छंस्याभ्याम् ब्राह्मणाच्छंस्याभ्यः
पञ्चमीब्राह्मणाच्छंस्यायाः ब्राह्मणाच्छंस्याभ्याम् ब्राह्मणाच्छंस्याभ्यः
षष्ठीब्राह्मणाच्छंस्यायाः ब्राह्मणाच्छंस्ययोः ब्राह्मणाच्छंस्यानाम्
सप्तमीब्राह्मणाच्छंस्यायाम् ब्राह्मणाच्छंस्ययोः ब्राह्मणाच्छंस्यासु

अव्यय ॰ब्राह्मणाच्छंस्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria