Declension table of ?bleṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebleṣyamāṇam bleṣyamāṇe bleṣyamāṇāni
Vocativebleṣyamāṇa bleṣyamāṇe bleṣyamāṇāni
Accusativebleṣyamāṇam bleṣyamāṇe bleṣyamāṇāni
Instrumentalbleṣyamāṇena bleṣyamāṇābhyām bleṣyamāṇaiḥ
Dativebleṣyamāṇāya bleṣyamāṇābhyām bleṣyamāṇebhyaḥ
Ablativebleṣyamāṇāt bleṣyamāṇābhyām bleṣyamāṇebhyaḥ
Genitivebleṣyamāṇasya bleṣyamāṇayoḥ bleṣyamāṇānām
Locativebleṣyamāṇe bleṣyamāṇayoḥ bleṣyamāṇeṣu

Compound bleṣyamāṇa -

Adverb -bleṣyamāṇam -bleṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria