Declension table of ?bibibhitsānā

Deva

FeminineSingularDualPlural
Nominativebibibhitsānā bibibhitsāne bibibhitsānāḥ
Vocativebibibhitsāne bibibhitsāne bibibhitsānāḥ
Accusativebibibhitsānām bibibhitsāne bibibhitsānāḥ
Instrumentalbibibhitsānayā bibibhitsānābhyām bibibhitsānābhiḥ
Dativebibibhitsānāyai bibibhitsānābhyām bibibhitsānābhyaḥ
Ablativebibibhitsānāyāḥ bibibhitsānābhyām bibibhitsānābhyaḥ
Genitivebibibhitsānāyāḥ bibibhitsānayoḥ bibibhitsānānām
Locativebibibhitsānāyām bibibhitsānayoḥ bibibhitsānāsu

Adverb -bibibhitsānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria