Declension table of ?bhūmimatī

Deva

FeminineSingularDualPlural
Nominativebhūmimatī bhūmimatyau bhūmimatyaḥ
Vocativebhūmimati bhūmimatyau bhūmimatyaḥ
Accusativebhūmimatīm bhūmimatyau bhūmimatīḥ
Instrumentalbhūmimatyā bhūmimatībhyām bhūmimatībhiḥ
Dativebhūmimatyai bhūmimatībhyām bhūmimatībhyaḥ
Ablativebhūmimatyāḥ bhūmimatībhyām bhūmimatībhyaḥ
Genitivebhūmimatyāḥ bhūmimatyoḥ bhūmimatīnām
Locativebhūmimatyām bhūmimatyoḥ bhūmimatīṣu

Compound bhūmimati - bhūmimatī -

Adverb -bhūmimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria