Declension table of ?bhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativebhūṣaṇā bhūṣaṇe bhūṣaṇāḥ
Vocativebhūṣaṇe bhūṣaṇe bhūṣaṇāḥ
Accusativebhūṣaṇām bhūṣaṇe bhūṣaṇāḥ
Instrumentalbhūṣaṇayā bhūṣaṇābhyām bhūṣaṇābhiḥ
Dativebhūṣaṇāyai bhūṣaṇābhyām bhūṣaṇābhyaḥ
Ablativebhūṣaṇāyāḥ bhūṣaṇābhyām bhūṣaṇābhyaḥ
Genitivebhūṣaṇāyāḥ bhūṣaṇayoḥ bhūṣaṇānām
Locativebhūṣaṇāyām bhūṣaṇayoḥ bhūṣaṇāsu

Adverb -bhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria