Declension table of ?bhojayat

Deva

MasculineSingularDualPlural
Nominativebhojayan bhojayantau bhojayantaḥ
Vocativebhojayan bhojayantau bhojayantaḥ
Accusativebhojayantam bhojayantau bhojayataḥ
Instrumentalbhojayatā bhojayadbhyām bhojayadbhiḥ
Dativebhojayate bhojayadbhyām bhojayadbhyaḥ
Ablativebhojayataḥ bhojayadbhyām bhojayadbhyaḥ
Genitivebhojayataḥ bhojayatoḥ bhojayatām
Locativebhojayati bhojayatoḥ bhojayatsu

Compound bhojayat -

Adverb -bhojayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria