सुबन्तावली ?भिन्नगण्डकरट

Roma

पुमान्एकद्विबहु
प्रथमाभिन्नगण्डकरटः भिन्नगण्डकरटौ भिन्नगण्डकरटाः
सम्बोधनम्भिन्नगण्डकरट भिन्नगण्डकरटौ भिन्नगण्डकरटाः
द्वितीयाभिन्नगण्डकरटम् भिन्नगण्डकरटौ भिन्नगण्डकरटान्
तृतीयाभिन्नगण्डकरटेन भिन्नगण्डकरटाभ्याम् भिन्नगण्डकरटैः भिन्नगण्डकरटेभिः
चतुर्थीभिन्नगण्डकरटाय भिन्नगण्डकरटाभ्याम् भिन्नगण्डकरटेभ्यः
पञ्चमीभिन्नगण्डकरटात् भिन्नगण्डकरटाभ्याम् भिन्नगण्डकरटेभ्यः
षष्ठीभिन्नगण्डकरटस्य भिन्नगण्डकरटयोः भिन्नगण्डकरटानाम्
सप्तमीभिन्नगण्डकरटे भिन्नगण्डकरटयोः भिन्नगण्डकरटेषु

समास भिन्नगण्डकरट

अव्यय ॰भिन्नगण्डकरटम् ॰भिन्नगण्डकरटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria