सुबन्तावली ?भिन्नाञ्जनाभ

Roma

पुमान्एकद्विबहु
प्रथमाभिन्नाञ्जनाभः भिन्नाञ्जनाभौ भिन्नाञ्जनाभाः
सम्बोधनम्भिन्नाञ्जनाभ भिन्नाञ्जनाभौ भिन्नाञ्जनाभाः
द्वितीयाभिन्नाञ्जनाभम् भिन्नाञ्जनाभौ भिन्नाञ्जनाभान्
तृतीयाभिन्नाञ्जनाभेन भिन्नाञ्जनाभाभ्याम् भिन्नाञ्जनाभैः भिन्नाञ्जनाभेभिः
चतुर्थीभिन्नाञ्जनाभाय भिन्नाञ्जनाभाभ्याम् भिन्नाञ्जनाभेभ्यः
पञ्चमीभिन्नाञ्जनाभात् भिन्नाञ्जनाभाभ्याम् भिन्नाञ्जनाभेभ्यः
षष्ठीभिन्नाञ्जनाभस्य भिन्नाञ्जनाभयोः भिन्नाञ्जनाभानाम्
सप्तमीभिन्नाञ्जनाभे भिन्नाञ्जनाभयोः भिन्नाञ्जनाभेषु

समास भिन्नाञ्जनाभ

अव्यय ॰भिन्नाञ्जनाभम् ॰भिन्नाञ्जनाभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria