Declension table of ?bhīṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativebhīṣayamāṇaḥ bhīṣayamāṇau bhīṣayamāṇāḥ
Vocativebhīṣayamāṇa bhīṣayamāṇau bhīṣayamāṇāḥ
Accusativebhīṣayamāṇam bhīṣayamāṇau bhīṣayamāṇān
Instrumentalbhīṣayamāṇena bhīṣayamāṇābhyām bhīṣayamāṇaiḥ bhīṣayamāṇebhiḥ
Dativebhīṣayamāṇāya bhīṣayamāṇābhyām bhīṣayamāṇebhyaḥ
Ablativebhīṣayamāṇāt bhīṣayamāṇābhyām bhīṣayamāṇebhyaḥ
Genitivebhīṣayamāṇasya bhīṣayamāṇayoḥ bhīṣayamāṇānām
Locativebhīṣayamāṇe bhīṣayamāṇayoḥ bhīṣayamāṇeṣu

Compound bhīṣayamāṇa -

Adverb -bhīṣayamāṇam -bhīṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria