सुबन्तावली ?भिषग्राजमिश्र

Roma

पुमान्एकद्विबहु
प्रथमाभिषग्राजमिश्रः भिषग्राजमिश्रौ भिषग्राजमिश्राः
सम्बोधनम्भिषग्राजमिश्र भिषग्राजमिश्रौ भिषग्राजमिश्राः
द्वितीयाभिषग्राजमिश्रम् भिषग्राजमिश्रौ भिषग्राजमिश्रान्
तृतीयाभिषग्राजमिश्रेण भिषग्राजमिश्राभ्याम् भिषग्राजमिश्रैः भिषग्राजमिश्रेभिः
चतुर्थीभिषग्राजमिश्राय भिषग्राजमिश्राभ्याम् भिषग्राजमिश्रेभ्यः
पञ्चमीभिषग्राजमिश्रात् भिषग्राजमिश्राभ्याम् भिषग्राजमिश्रेभ्यः
षष्ठीभिषग्राजमिश्रस्य भिषग्राजमिश्रयोः भिषग्राजमिश्राणाम्
सप्तमीभिषग्राजमिश्रे भिषग्राजमिश्रयोः भिषग्राजमिश्रेषु

समास भिषग्राजमिश्र

अव्यय ॰भिषग्राजमिश्रम् ॰भिषग्राजमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria