Declension table of ?bheditavat

Deva

MasculineSingularDualPlural
Nominativebheditavān bheditavantau bheditavantaḥ
Vocativebheditavan bheditavantau bheditavantaḥ
Accusativebheditavantam bheditavantau bheditavataḥ
Instrumentalbheditavatā bheditavadbhyām bheditavadbhiḥ
Dativebheditavate bheditavadbhyām bheditavadbhyaḥ
Ablativebheditavataḥ bheditavadbhyām bheditavadbhyaḥ
Genitivebheditavataḥ bheditavatoḥ bheditavatām
Locativebheditavati bheditavatoḥ bheditavatsu

Compound bheditavat -

Adverb -bheditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria