Declension table of ?bhedayitavyā

Deva

FeminineSingularDualPlural
Nominativebhedayitavyā bhedayitavye bhedayitavyāḥ
Vocativebhedayitavye bhedayitavye bhedayitavyāḥ
Accusativebhedayitavyām bhedayitavye bhedayitavyāḥ
Instrumentalbhedayitavyayā bhedayitavyābhyām bhedayitavyābhiḥ
Dativebhedayitavyāyai bhedayitavyābhyām bhedayitavyābhyaḥ
Ablativebhedayitavyāyāḥ bhedayitavyābhyām bhedayitavyābhyaḥ
Genitivebhedayitavyāyāḥ bhedayitavyayoḥ bhedayitavyānām
Locativebhedayitavyāyām bhedayitavyayoḥ bhedayitavyāsu

Adverb -bhedayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria