Declension table of ?bhedantī

Deva

FeminineSingularDualPlural
Nominativebhedantī bhedantyau bhedantyaḥ
Vocativebhedanti bhedantyau bhedantyaḥ
Accusativebhedantīm bhedantyau bhedantīḥ
Instrumentalbhedantyā bhedantībhyām bhedantībhiḥ
Dativebhedantyai bhedantībhyām bhedantībhyaḥ
Ablativebhedantyāḥ bhedantībhyām bhedantībhyaḥ
Genitivebhedantyāḥ bhedantyoḥ bhedantīnām
Locativebhedantyām bhedantyoḥ bhedantīṣu

Compound bhedanti - bhedantī -

Adverb -bhedanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria