Declension table of ?bhedamāna

Deva

NeuterSingularDualPlural
Nominativebhedamānam bhedamāne bhedamānāni
Vocativebhedamāna bhedamāne bhedamānāni
Accusativebhedamānam bhedamāne bhedamānāni
Instrumentalbhedamānena bhedamānābhyām bhedamānaiḥ
Dativebhedamānāya bhedamānābhyām bhedamānebhyaḥ
Ablativebhedamānāt bhedamānābhyām bhedamānebhyaḥ
Genitivebhedamānasya bhedamānayoḥ bhedamānānām
Locativebhedamāne bhedamānayoḥ bhedamāneṣu

Compound bhedamāna -

Adverb -bhedamānam -bhedamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria