Declension table of ?bhedamāna

Deva

MasculineSingularDualPlural
Nominativebhedamānaḥ bhedamānau bhedamānāḥ
Vocativebhedamāna bhedamānau bhedamānāḥ
Accusativebhedamānam bhedamānau bhedamānān
Instrumentalbhedamānena bhedamānābhyām bhedamānaiḥ bhedamānebhiḥ
Dativebhedamānāya bhedamānābhyām bhedamānebhyaḥ
Ablativebhedamānāt bhedamānābhyām bhedamānebhyaḥ
Genitivebhedamānasya bhedamānayoḥ bhedamānānām
Locativebhedamāne bhedamānayoḥ bhedamāneṣu

Compound bhedamāna -

Adverb -bhedamānam -bhedamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria