Declension table of ?bhayat

Deva

NeuterSingularDualPlural
Nominativebhayat bhayantī bhayatī bhayanti
Vocativebhayat bhayantī bhayatī bhayanti
Accusativebhayat bhayantī bhayatī bhayanti
Instrumentalbhayatā bhayadbhyām bhayadbhiḥ
Dativebhayate bhayadbhyām bhayadbhyaḥ
Ablativebhayataḥ bhayadbhyām bhayadbhyaḥ
Genitivebhayataḥ bhayatoḥ bhayatām
Locativebhayati bhayatoḥ bhayatsu

Adverb -bhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria