सुबन्तावली ?भवसमुद्र

Roma

पुमान्एकद्विबहु
प्रथमाभवसमुद्रः भवसमुद्रौ भवसमुद्राः
सम्बोधनम्भवसमुद्र भवसमुद्रौ भवसमुद्राः
द्वितीयाभवसमुद्रम् भवसमुद्रौ भवसमुद्रान्
तृतीयाभवसमुद्रेण भवसमुद्राभ्याम् भवसमुद्रैः भवसमुद्रेभिः
चतुर्थीभवसमुद्राय भवसमुद्राभ्याम् भवसमुद्रेभ्यः
पञ्चमीभवसमुद्रात् भवसमुद्राभ्याम् भवसमुद्रेभ्यः
षष्ठीभवसमुद्रस्य भवसमुद्रयोः भवसमुद्राणाम्
सप्तमीभवसमुद्रे भवसमुद्रयोः भवसमुद्रेषु

समास भवसमुद्र

अव्यय ॰भवसमुद्रम् ॰भवसमुद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria