सुबन्तावली ?भवक

Roma

पुमान्एकद्विबहु
प्रथमाभवकः भवकौ भवकाः
सम्बोधनम्भवक भवकौ भवकाः
द्वितीयाभवकम् भवकौ भवकान्
तृतीयाभवकेन भवकाभ्याम् भवकैः भवकेभिः
चतुर्थीभवकाय भवकाभ्याम् भवकेभ्यः
पञ्चमीभवकात् भवकाभ्याम् भवकेभ्यः
षष्ठीभवकस्य भवकयोः भवकानाम्
सप्तमीभवके भवकयोः भवकेषु

समास भवक

अव्यय ॰भवकम् ॰भवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria