सुबन्तावली ?भवभावन

Roma

पुमान्एकद्विबहु
प्रथमाभवभावनः भवभावनौ भवभावनाः
सम्बोधनम्भवभावन भवभावनौ भवभावनाः
द्वितीयाभवभावनम् भवभावनौ भवभावनान्
तृतीयाभवभावनेन भवभावनाभ्याम् भवभावनैः भवभावनेभिः
चतुर्थीभवभावनाय भवभावनाभ्याम् भवभावनेभ्यः
पञ्चमीभवभावनात् भवभावनाभ्याम् भवभावनेभ्यः
षष्ठीभवभावनस्य भवभावनयोः भवभावनानाम्
सप्तमीभवभावने भवभावनयोः भवभावनेषु

समास भवभावन

अव्यय ॰भवभावनम् ॰भवभावनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria