सुबन्तावली ?भस्मरुद्राक्षमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाभस्मरुद्राक्षमाहात्म्यम् भस्मरुद्राक्षमाहात्म्ये भस्मरुद्राक्षमाहात्म्यानि
सम्बोधनम्भस्मरुद्राक्षमाहात्म्य भस्मरुद्राक्षमाहात्म्ये भस्मरुद्राक्षमाहात्म्यानि
द्वितीयाभस्मरुद्राक्षमाहात्म्यम् भस्मरुद्राक्षमाहात्म्ये भस्मरुद्राक्षमाहात्म्यानि
तृतीयाभस्मरुद्राक्षमाहात्म्येन भस्मरुद्राक्षमाहात्म्याभ्याम् भस्मरुद्राक्षमाहात्म्यैः
चतुर्थीभस्मरुद्राक्षमाहात्म्याय भस्मरुद्राक्षमाहात्म्याभ्याम् भस्मरुद्राक्षमाहात्म्येभ्यः
पञ्चमीभस्मरुद्राक्षमाहात्म्यात् भस्मरुद्राक्षमाहात्म्याभ्याम् भस्मरुद्राक्षमाहात्म्येभ्यः
षष्ठीभस्मरुद्राक्षमाहात्म्यस्य भस्मरुद्राक्षमाहात्म्ययोः भस्मरुद्राक्षमाहात्म्यानाम्
सप्तमीभस्मरुद्राक्षमाहात्म्ये भस्मरुद्राक्षमाहात्म्ययोः भस्मरुद्राक्षमाहात्म्येषु

समास भस्मरुद्राक्षमाहात्म्य

अव्यय ॰भस्मरुद्राक्षमाहात्म्यम् ॰भस्मरुद्राक्षमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria