सुबन्तावली ?भसत्

Roma

पुमान्एकद्विबहु
प्रथमाभसन् भसन्तौ भसन्तः
सम्बोधनम्भसन् भसन्तौ भसन्तः
द्वितीयाभसन्तम् भसन्तौ भसतः
तृतीयाभसता भसद्भ्याम् भसद्भिः
चतुर्थीभसते भसद्भ्याम् भसद्भ्यः
पञ्चमीभसतः भसद्भ्याम् भसद्भ्यः
षष्ठीभसतः भसतोः भसताम्
सप्तमीभसति भसतोः भसत्सु

समास भसत्

अव्यय ॰भसन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria