सुबन्तावली ?भसन

Roma

पुमान्एकद्विबहु
प्रथमाभसनः भसनौ भसनाः
सम्बोधनम्भसन भसनौ भसनाः
द्वितीयाभसनम् भसनौ भसनान्
तृतीयाभसनेन भसनाभ्याम् भसनैः भसनेभिः
चतुर्थीभसनाय भसनाभ्याम् भसनेभ्यः
पञ्चमीभसनात् भसनाभ्याम् भसनेभ्यः
षष्ठीभसनस्य भसनयोः भसनानाम्
सप्तमीभसने भसनयोः भसनेषु

समास भसन

अव्यय ॰भसनम् ॰भसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria