Declension table of ?bhartsitavya

Deva

NeuterSingularDualPlural
Nominativebhartsitavyam bhartsitavye bhartsitavyāni
Vocativebhartsitavya bhartsitavye bhartsitavyāni
Accusativebhartsitavyam bhartsitavye bhartsitavyāni
Instrumentalbhartsitavyena bhartsitavyābhyām bhartsitavyaiḥ
Dativebhartsitavyāya bhartsitavyābhyām bhartsitavyebhyaḥ
Ablativebhartsitavyāt bhartsitavyābhyām bhartsitavyebhyaḥ
Genitivebhartsitavyasya bhartsitavyayoḥ bhartsitavyānām
Locativebhartsitavye bhartsitavyayoḥ bhartsitavyeṣu

Compound bhartsitavya -

Adverb -bhartsitavyam -bhartsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria