Declension table of ?bhartsitavya

Deva

MasculineSingularDualPlural
Nominativebhartsitavyaḥ bhartsitavyau bhartsitavyāḥ
Vocativebhartsitavya bhartsitavyau bhartsitavyāḥ
Accusativebhartsitavyam bhartsitavyau bhartsitavyān
Instrumentalbhartsitavyena bhartsitavyābhyām bhartsitavyaiḥ bhartsitavyebhiḥ
Dativebhartsitavyāya bhartsitavyābhyām bhartsitavyebhyaḥ
Ablativebhartsitavyāt bhartsitavyābhyām bhartsitavyebhyaḥ
Genitivebhartsitavyasya bhartsitavyayoḥ bhartsitavyānām
Locativebhartsitavye bhartsitavyayoḥ bhartsitavyeṣu

Compound bhartsitavya -

Adverb -bhartsitavyam -bhartsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria