Declension table of ?bhartsiṣyat

Deva

MasculineSingularDualPlural
Nominativebhartsiṣyan bhartsiṣyantau bhartsiṣyantaḥ
Vocativebhartsiṣyan bhartsiṣyantau bhartsiṣyantaḥ
Accusativebhartsiṣyantam bhartsiṣyantau bhartsiṣyataḥ
Instrumentalbhartsiṣyatā bhartsiṣyadbhyām bhartsiṣyadbhiḥ
Dativebhartsiṣyate bhartsiṣyadbhyām bhartsiṣyadbhyaḥ
Ablativebhartsiṣyataḥ bhartsiṣyadbhyām bhartsiṣyadbhyaḥ
Genitivebhartsiṣyataḥ bhartsiṣyatoḥ bhartsiṣyatām
Locativebhartsiṣyati bhartsiṣyatoḥ bhartsiṣyatsu

Compound bhartsiṣyat -

Adverb -bhartsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria