Declension table of ?bhartsiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhartsiṣyantī bhartsiṣyantyau bhartsiṣyantyaḥ
Vocativebhartsiṣyanti bhartsiṣyantyau bhartsiṣyantyaḥ
Accusativebhartsiṣyantīm bhartsiṣyantyau bhartsiṣyantīḥ
Instrumentalbhartsiṣyantyā bhartsiṣyantībhyām bhartsiṣyantībhiḥ
Dativebhartsiṣyantyai bhartsiṣyantībhyām bhartsiṣyantībhyaḥ
Ablativebhartsiṣyantyāḥ bhartsiṣyantībhyām bhartsiṣyantībhyaḥ
Genitivebhartsiṣyantyāḥ bhartsiṣyantyoḥ bhartsiṣyantīnām
Locativebhartsiṣyantyām bhartsiṣyantyoḥ bhartsiṣyantīṣu

Compound bhartsiṣyanti - bhartsiṣyantī -

Adverb -bhartsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria