Declension table of ?bhartsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhartsiṣyamāṇā bhartsiṣyamāṇe bhartsiṣyamāṇāḥ
Vocativebhartsiṣyamāṇe bhartsiṣyamāṇe bhartsiṣyamāṇāḥ
Accusativebhartsiṣyamāṇām bhartsiṣyamāṇe bhartsiṣyamāṇāḥ
Instrumentalbhartsiṣyamāṇayā bhartsiṣyamāṇābhyām bhartsiṣyamāṇābhiḥ
Dativebhartsiṣyamāṇāyai bhartsiṣyamāṇābhyām bhartsiṣyamāṇābhyaḥ
Ablativebhartsiṣyamāṇāyāḥ bhartsiṣyamāṇābhyām bhartsiṣyamāṇābhyaḥ
Genitivebhartsiṣyamāṇāyāḥ bhartsiṣyamāṇayoḥ bhartsiṣyamāṇānām
Locativebhartsiṣyamāṇāyām bhartsiṣyamāṇayoḥ bhartsiṣyamāṇāsu

Adverb -bhartsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria