Declension table of ?bhartsat

Deva

NeuterSingularDualPlural
Nominativebhartsat bhartsantī bhartsatī bhartsanti
Vocativebhartsat bhartsantī bhartsatī bhartsanti
Accusativebhartsat bhartsantī bhartsatī bhartsanti
Instrumentalbhartsatā bhartsadbhyām bhartsadbhiḥ
Dativebhartsate bhartsadbhyām bhartsadbhyaḥ
Ablativebhartsataḥ bhartsadbhyām bhartsadbhyaḥ
Genitivebhartsataḥ bhartsatoḥ bhartsatām
Locativebhartsati bhartsatoḥ bhartsatsu

Adverb -bhartsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria