सुबन्तावली ?भरतसत्तम

Roma

पुमान्एकद्विबहु
प्रथमाभरतसत्तमः भरतसत्तमौ भरतसत्तमाः
सम्बोधनम्भरतसत्तम भरतसत्तमौ भरतसत्तमाः
द्वितीयाभरतसत्तमम् भरतसत्तमौ भरतसत्तमान्
तृतीयाभरतसत्तमेन भरतसत्तमाभ्याम् भरतसत्तमैः भरतसत्तमेभिः
चतुर्थीभरतसत्तमाय भरतसत्तमाभ्याम् भरतसत्तमेभ्यः
पञ्चमीभरतसत्तमात् भरतसत्तमाभ्याम् भरतसत्तमेभ्यः
षष्ठीभरतसत्तमस्य भरतसत्तमयोः भरतसत्तमानाम्
सप्तमीभरतसत्तमे भरतसत्तमयोः भरतसत्तमेषु

समास भरतसत्तम

अव्यय ॰भरतसत्तमम् ॰भरतसत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria