सुबन्तावली ?भरतपुत्रक

Roma

पुमान्एकद्विबहु
प्रथमाभरतपुत्रकः भरतपुत्रकौ भरतपुत्रकाः
सम्बोधनम्भरतपुत्रक भरतपुत्रकौ भरतपुत्रकाः
द्वितीयाभरतपुत्रकम् भरतपुत्रकौ भरतपुत्रकान्
तृतीयाभरतपुत्रकेण भरतपुत्रकाभ्याम् भरतपुत्रकैः भरतपुत्रकेभिः
चतुर्थीभरतपुत्रकाय भरतपुत्रकाभ्याम् भरतपुत्रकेभ्यः
पञ्चमीभरतपुत्रकात् भरतपुत्रकाभ्याम् भरतपुत्रकेभ्यः
षष्ठीभरतपुत्रकस्य भरतपुत्रकयोः भरतपुत्रकाणाम्
सप्तमीभरतपुत्रके भरतपुत्रकयोः भरतपुत्रकेषु

समास भरतपुत्रक

अव्यय ॰भरतपुत्रकम् ॰भरतपुत्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria