सुबन्तावली ?भरद्वाजधन्वन्तरि

Roma

पुमान्एकद्विबहु
प्रथमाभरद्वाजधन्वन्तरिः भरद्वाजधन्वन्तरी भरद्वाजधन्वन्तरयः
सम्बोधनम्भरद्वाजधन्वन्तरे भरद्वाजधन्वन्तरी भरद्वाजधन्वन्तरयः
द्वितीयाभरद्वाजधन्वन्तरिम् भरद्वाजधन्वन्तरी भरद्वाजधन्वन्तरीन्
तृतीयाभरद्वाजधन्वन्तरिणा भरद्वाजधन्वन्तरिभ्याम् भरद्वाजधन्वन्तरिभिः
चतुर्थीभरद्वाजधन्वन्तरये भरद्वाजधन्वन्तरिभ्याम् भरद्वाजधन्वन्तरिभ्यः
पञ्चमीभरद्वाजधन्वन्तरेः भरद्वाजधन्वन्तरिभ्याम् भरद्वाजधन्वन्तरिभ्यः
षष्ठीभरद्वाजधन्वन्तरेः भरद्वाजधन्वन्तर्योः भरद्वाजधन्वन्तरीणाम्
सप्तमीभरद्वाजधन्वन्तरौ भरद्वाजधन्वन्तर्योः भरद्वाजधन्वन्तरिषु

समास भरद्वाजधन्वन्तरि

अव्यय ॰भरद्वाजधन्वन्तरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria