Declension table of ?bhandamāna

Deva

MasculineSingularDualPlural
Nominativebhandamānaḥ bhandamānau bhandamānāḥ
Vocativebhandamāna bhandamānau bhandamānāḥ
Accusativebhandamānam bhandamānau bhandamānān
Instrumentalbhandamānena bhandamānābhyām bhandamānaiḥ bhandamānebhiḥ
Dativebhandamānāya bhandamānābhyām bhandamānebhyaḥ
Ablativebhandamānāt bhandamānābhyām bhandamānebhyaḥ
Genitivebhandamānasya bhandamānayoḥ bhandamānānām
Locativebhandamāne bhandamānayoḥ bhandamāneṣu

Compound bhandamāna -

Adverb -bhandamānam -bhandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria