Declension table of ?bhalitavat

Deva

NeuterSingularDualPlural
Nominativebhalitavat bhalitavantī bhalitavatī bhalitavanti
Vocativebhalitavat bhalitavantī bhalitavatī bhalitavanti
Accusativebhalitavat bhalitavantī bhalitavatī bhalitavanti
Instrumentalbhalitavatā bhalitavadbhyām bhalitavadbhiḥ
Dativebhalitavate bhalitavadbhyām bhalitavadbhyaḥ
Ablativebhalitavataḥ bhalitavadbhyām bhalitavadbhyaḥ
Genitivebhalitavataḥ bhalitavatoḥ bhalitavatām
Locativebhalitavati bhalitavatoḥ bhalitavatsu

Adverb -bhalitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria