Declension table of ?bhalitavat

Deva

MasculineSingularDualPlural
Nominativebhalitavān bhalitavantau bhalitavantaḥ
Vocativebhalitavan bhalitavantau bhalitavantaḥ
Accusativebhalitavantam bhalitavantau bhalitavataḥ
Instrumentalbhalitavatā bhalitavadbhyām bhalitavadbhiḥ
Dativebhalitavate bhalitavadbhyām bhalitavadbhyaḥ
Ablativebhalitavataḥ bhalitavadbhyām bhalitavadbhyaḥ
Genitivebhalitavataḥ bhalitavatoḥ bhalitavatām
Locativebhalitavati bhalitavatoḥ bhalitavatsu

Compound bhalitavat -

Adverb -bhalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria