Declension table of ?bhalitā

Deva

FeminineSingularDualPlural
Nominativebhalitā bhalite bhalitāḥ
Vocativebhalite bhalite bhalitāḥ
Accusativebhalitām bhalite bhalitāḥ
Instrumentalbhalitayā bhalitābhyām bhalitābhiḥ
Dativebhalitāyai bhalitābhyām bhalitābhyaḥ
Ablativebhalitāyāḥ bhalitābhyām bhalitābhyaḥ
Genitivebhalitāyāḥ bhalitayoḥ bhalitānām
Locativebhalitāyām bhalitayoḥ bhalitāsu

Adverb -bhalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria