Declension table of ?bhalita

Deva

NeuterSingularDualPlural
Nominativebhalitam bhalite bhalitāni
Vocativebhalita bhalite bhalitāni
Accusativebhalitam bhalite bhalitāni
Instrumentalbhalitena bhalitābhyām bhalitaiḥ
Dativebhalitāya bhalitābhyām bhalitebhyaḥ
Ablativebhalitāt bhalitābhyām bhalitebhyaḥ
Genitivebhalitasya bhalitayoḥ bhalitānām
Locativebhalite bhalitayoḥ bhaliteṣu

Compound bhalita -

Adverb -bhalitam -bhalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria